| Singular | Dual | Plural |
Nominativo |
महाभूतः
mahābhūtaḥ
|
महाभूतौ
mahābhūtau
|
महाभूताः
mahābhūtāḥ
|
Vocativo |
महाभूत
mahābhūta
|
महाभूतौ
mahābhūtau
|
महाभूताः
mahābhūtāḥ
|
Acusativo |
महाभूतम्
mahābhūtam
|
महाभूतौ
mahābhūtau
|
महाभूतान्
mahābhūtān
|
Instrumental |
महाभूतेन
mahābhūtena
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतैः
mahābhūtaiḥ
|
Dativo |
महाभूताय
mahābhūtāya
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतेभ्यः
mahābhūtebhyaḥ
|
Ablativo |
महाभूतात्
mahābhūtāt
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतेभ्यः
mahābhūtebhyaḥ
|
Genitivo |
महाभूतस्य
mahābhūtasya
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतानाम्
mahābhūtānām
|
Locativo |
महाभूते
mahābhūte
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतेषु
mahābhūteṣu
|