| Singular | Dual | Plural |
Nominativo |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Vocativo |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Acusativo |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Instrumental |
महाभोगवता
mahābhogavatā
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भिः
mahābhogavadbhiḥ
|
Dativo |
महाभोगवते
mahābhogavate
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Ablativo |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Genitivo |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवताम्
mahābhogavatām
|
Locativo |
महाभोगवति
mahābhogavati
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवत्सु
mahābhogavatsu
|