| Singular | Dual | Plural |
Nominativo |
महाभोगा
mahābhogā
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Vocativo |
महाभोगे
mahābhoge
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Acusativo |
महाभोगाम्
mahābhogām
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Instrumental |
महाभोगया
mahābhogayā
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभिः
mahābhogābhiḥ
|
Dativo |
महाभोगायै
mahābhogāyai
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभ्यः
mahābhogābhyaḥ
|
Ablativo |
महाभोगायाः
mahābhogāyāḥ
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभ्यः
mahābhogābhyaḥ
|
Genitivo |
महाभोगायाः
mahābhogāyāḥ
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगानाम्
mahābhogānām
|
Locativo |
महाभोगायाम्
mahābhogāyām
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगासु
mahābhogāsu
|