| Singular | Dual | Plural |
Nominativo |
महाभोगी
mahābhogī
|
महाभोगिनौ
mahābhoginau
|
महाभोगिनः
mahābhoginaḥ
|
Vocativo |
महाभोगिन्
mahābhogin
|
महाभोगिनौ
mahābhoginau
|
महाभोगिनः
mahābhoginaḥ
|
Acusativo |
महाभोगिनम्
mahābhoginam
|
महाभोगिनौ
mahābhoginau
|
महाभोगिनः
mahābhoginaḥ
|
Instrumental |
महाभोगिना
mahābhoginā
|
महाभोगिभ्याम्
mahābhogibhyām
|
महाभोगिभिः
mahābhogibhiḥ
|
Dativo |
महाभोगिने
mahābhogine
|
महाभोगिभ्याम्
mahābhogibhyām
|
महाभोगिभ्यः
mahābhogibhyaḥ
|
Ablativo |
महाभोगिनः
mahābhoginaḥ
|
महाभोगिभ्याम्
mahābhogibhyām
|
महाभोगिभ्यः
mahābhogibhyaḥ
|
Genitivo |
महाभोगिनः
mahābhoginaḥ
|
महाभोगिनोः
mahābhoginoḥ
|
महाभोगिनाम्
mahābhoginām
|
Locativo |
महाभोगिनि
mahābhogini
|
महाभोगिनोः
mahābhoginoḥ
|
महाभोगिषु
mahābhogiṣu
|