Singular | Dual | Plural | |
Nominativo |
महामतिः
mahāmatiḥ |
महामती
mahāmatī |
महामतयः
mahāmatayaḥ |
Vocativo |
महामते
mahāmate |
महामती
mahāmatī |
महामतयः
mahāmatayaḥ |
Acusativo |
महामतिम्
mahāmatim |
महामती
mahāmatī |
महामतीन्
mahāmatīn |
Instrumental |
महामतिना
mahāmatinā |
महामतिभ्याम्
mahāmatibhyām |
महामतिभिः
mahāmatibhiḥ |
Dativo |
महामतये
mahāmataye |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Ablativo |
महामतेः
mahāmateḥ |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Genitivo |
महामतेः
mahāmateḥ |
महामत्योः
mahāmatyoḥ |
महामतीनाम्
mahāmatīnām |
Locativo |
महामतौ
mahāmatau |
महामत्योः
mahāmatyoḥ |
महामतिषु
mahāmatiṣu |