| Singular | Dual | Plural |
Nominativo |
महामनस्का
mahāmanaskā
|
महामनस्के
mahāmanaske
|
महामनस्काः
mahāmanaskāḥ
|
Vocativo |
महामनस्के
mahāmanaske
|
महामनस्के
mahāmanaske
|
महामनस्काः
mahāmanaskāḥ
|
Acusativo |
महामनस्काम्
mahāmanaskām
|
महामनस्के
mahāmanaske
|
महामनस्काः
mahāmanaskāḥ
|
Instrumental |
महामनस्कया
mahāmanaskayā
|
महामनस्काभ्याम्
mahāmanaskābhyām
|
महामनस्काभिः
mahāmanaskābhiḥ
|
Dativo |
महामनस्कायै
mahāmanaskāyai
|
महामनस्काभ्याम्
mahāmanaskābhyām
|
महामनस्काभ्यः
mahāmanaskābhyaḥ
|
Ablativo |
महामनस्कायाः
mahāmanaskāyāḥ
|
महामनस्काभ्याम्
mahāmanaskābhyām
|
महामनस्काभ्यः
mahāmanaskābhyaḥ
|
Genitivo |
महामनस्कायाः
mahāmanaskāyāḥ
|
महामनस्कयोः
mahāmanaskayoḥ
|
महामनस्कानाम्
mahāmanaskānām
|
Locativo |
महामनस्कायाम्
mahāmanaskāyām
|
महामनस्कयोः
mahāmanaskayoḥ
|
महामनस्कासु
mahāmanaskāsu
|