| Singular | Dual | Plural |
Nominativo |
महामांसी
mahāmāṁsī
|
महामांस्यौ
mahāmāṁsyau
|
महामांस्यः
mahāmāṁsyaḥ
|
Vocativo |
महामांसि
mahāmāṁsi
|
महामांस्यौ
mahāmāṁsyau
|
महामांस्यः
mahāmāṁsyaḥ
|
Acusativo |
महामांसीम्
mahāmāṁsīm
|
महामांस्यौ
mahāmāṁsyau
|
महामांसीः
mahāmāṁsīḥ
|
Instrumental |
महामांस्या
mahāmāṁsyā
|
महामांसीभ्याम्
mahāmāṁsībhyām
|
महामांसीभिः
mahāmāṁsībhiḥ
|
Dativo |
महामांस्यै
mahāmāṁsyai
|
महामांसीभ्याम्
mahāmāṁsībhyām
|
महामांसीभ्यः
mahāmāṁsībhyaḥ
|
Ablativo |
महामांस्याः
mahāmāṁsyāḥ
|
महामांसीभ्याम्
mahāmāṁsībhyām
|
महामांसीभ्यः
mahāmāṁsībhyaḥ
|
Genitivo |
महामांस्याः
mahāmāṁsyāḥ
|
महामांस्योः
mahāmāṁsyoḥ
|
महामांसीनाम्
mahāmāṁsīnām
|
Locativo |
महामांस्याम्
mahāmāṁsyām
|
महामांस्योः
mahāmāṁsyoḥ
|
महामांसीषु
mahāmāṁsīṣu
|