Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महामान्दार mahāmāndāra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महामान्दारम् mahāmāndāram
महामान्दारे mahāmāndāre
महामान्दाराणि mahāmāndārāṇi
Vocativo महामान्दार mahāmāndāra
महामान्दारे mahāmāndāre
महामान्दाराणि mahāmāndārāṇi
Acusativo महामान्दारम् mahāmāndāram
महामान्दारे mahāmāndāre
महामान्दाराणि mahāmāndārāṇi
Instrumental महामान्दारेण mahāmāndāreṇa
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारैः mahāmāndāraiḥ
Dativo महामान्दाराय mahāmāndārāya
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारेभ्यः mahāmāndārebhyaḥ
Ablativo महामान्दारात् mahāmāndārāt
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारेभ्यः mahāmāndārebhyaḥ
Genitivo महामान्दारस्य mahāmāndārasya
महामान्दारयोः mahāmāndārayoḥ
महामान्दाराणाम् mahāmāndārāṇām
Locativo महामान्दारे mahāmāndāre
महामान्दारयोः mahāmāndārayoḥ
महामान्दारेषु mahāmāndāreṣu