| Singular | Dual | Plural |
Nominativo |
महास्पदा
mahāspadā
|
महास्पदे
mahāspade
|
महास्पदाः
mahāspadāḥ
|
Vocativo |
महास्पदे
mahāspade
|
महास्पदे
mahāspade
|
महास्पदाः
mahāspadāḥ
|
Acusativo |
महास्पदाम्
mahāspadām
|
महास्पदे
mahāspade
|
महास्पदाः
mahāspadāḥ
|
Instrumental |
महास्पदया
mahāspadayā
|
महास्पदाभ्याम्
mahāspadābhyām
|
महास्पदाभिः
mahāspadābhiḥ
|
Dativo |
महास्पदायै
mahāspadāyai
|
महास्पदाभ्याम्
mahāspadābhyām
|
महास्पदाभ्यः
mahāspadābhyaḥ
|
Ablativo |
महास्पदायाः
mahāspadāyāḥ
|
महास्पदाभ्याम्
mahāspadābhyām
|
महास्पदाभ्यः
mahāspadābhyaḥ
|
Genitivo |
महास्पदायाः
mahāspadāyāḥ
|
महास्पदयोः
mahāspadayoḥ
|
महास्पदानाम्
mahāspadānām
|
Locativo |
महास्पदायाम्
mahāspadāyām
|
महास्पदयोः
mahāspadayoḥ
|
महास्पदासु
mahāspadāsu
|