Singular | Dual | Plural | |
Nominativo |
महास्मृतिः
mahāsmṛtiḥ |
महास्मृती
mahāsmṛtī |
महास्मृतयः
mahāsmṛtayaḥ |
Vocativo |
महास्मृते
mahāsmṛte |
महास्मृती
mahāsmṛtī |
महास्मृतयः
mahāsmṛtayaḥ |
Acusativo |
महास्मृतिम्
mahāsmṛtim |
महास्मृती
mahāsmṛtī |
महास्मृतीः
mahāsmṛtīḥ |
Instrumental |
महास्मृत्या
mahāsmṛtyā |
महास्मृतिभ्याम्
mahāsmṛtibhyām |
महास्मृतिभिः
mahāsmṛtibhiḥ |
Dativo |
महास्मृतये
mahāsmṛtaye महास्मृत्यै mahāsmṛtyai |
महास्मृतिभ्याम्
mahāsmṛtibhyām |
महास्मृतिभ्यः
mahāsmṛtibhyaḥ |
Ablativo |
महास्मृतेः
mahāsmṛteḥ महास्मृत्याः mahāsmṛtyāḥ |
महास्मृतिभ्याम्
mahāsmṛtibhyām |
महास्मृतिभ्यः
mahāsmṛtibhyaḥ |
Genitivo |
महास्मृतेः
mahāsmṛteḥ महास्मृत्याः mahāsmṛtyāḥ |
महास्मृत्योः
mahāsmṛtyoḥ |
महास्मृतीनाम्
mahāsmṛtīnām |
Locativo |
महास्मृतौ
mahāsmṛtau महास्मृत्याम् mahāsmṛtyām |
महास्मृत्योः
mahāsmṛtyoḥ |
महास्मृतिषु
mahāsmṛtiṣu |