Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महेन्द्रयाजिन् mahendrayājin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo महेन्द्रयाजी mahendrayājī
महेन्द्रयाजिनौ mahendrayājinau
महेन्द्रयाजिनः mahendrayājinaḥ
Vocativo महेन्द्रयाजिन् mahendrayājin
महेन्द्रयाजिनौ mahendrayājinau
महेन्द्रयाजिनः mahendrayājinaḥ
Acusativo महेन्द्रयाजिनम् mahendrayājinam
महेन्द्रयाजिनौ mahendrayājinau
महेन्द्रयाजिनः mahendrayājinaḥ
Instrumental महेन्द्रयाजिना mahendrayājinā
महेन्द्रयाजिभ्याम् mahendrayājibhyām
महेन्द्रयाजिभिः mahendrayājibhiḥ
Dativo महेन्द्रयाजिने mahendrayājine
महेन्द्रयाजिभ्याम् mahendrayājibhyām
महेन्द्रयाजिभ्यः mahendrayājibhyaḥ
Ablativo महेन्द्रयाजिनः mahendrayājinaḥ
महेन्द्रयाजिभ्याम् mahendrayājibhyām
महेन्द्रयाजिभ्यः mahendrayājibhyaḥ
Genitivo महेन्द्रयाजिनः mahendrayājinaḥ
महेन्द्रयाजिनोः mahendrayājinoḥ
महेन्द्रयाजिनाम् mahendrayājinām
Locativo महेन्द्रयाजिनि mahendrayājini
महेन्द्रयाजिनोः mahendrayājinoḥ
महेन्द्रयाजिषु mahendrayājiṣu