| Singular | Dual | Plural |
Nominativo |
महेन्द्रयाजी
mahendrayājī
|
महेन्द्रयाजिनौ
mahendrayājinau
|
महेन्द्रयाजिनः
mahendrayājinaḥ
|
Vocativo |
महेन्द्रयाजिन्
mahendrayājin
|
महेन्द्रयाजिनौ
mahendrayājinau
|
महेन्द्रयाजिनः
mahendrayājinaḥ
|
Acusativo |
महेन्द्रयाजिनम्
mahendrayājinam
|
महेन्द्रयाजिनौ
mahendrayājinau
|
महेन्द्रयाजिनः
mahendrayājinaḥ
|
Instrumental |
महेन्द्रयाजिना
mahendrayājinā
|
महेन्द्रयाजिभ्याम्
mahendrayājibhyām
|
महेन्द्रयाजिभिः
mahendrayājibhiḥ
|
Dativo |
महेन्द्रयाजिने
mahendrayājine
|
महेन्द्रयाजिभ्याम्
mahendrayājibhyām
|
महेन्द्रयाजिभ्यः
mahendrayājibhyaḥ
|
Ablativo |
महेन्द्रयाजिनः
mahendrayājinaḥ
|
महेन्द्रयाजिभ्याम्
mahendrayājibhyām
|
महेन्द्रयाजिभ्यः
mahendrayājibhyaḥ
|
Genitivo |
महेन्द्रयाजिनः
mahendrayājinaḥ
|
महेन्द्रयाजिनोः
mahendrayājinoḥ
|
महेन्द्रयाजिनाम्
mahendrayājinām
|
Locativo |
महेन्द्रयाजिनि
mahendrayājini
|
महेन्द्रयाजिनोः
mahendrayājinoḥ
|
महेन्द्रयाजिषु
mahendrayājiṣu
|