Singular | Dual | Plural | |
Nominativo |
महेषुः
maheṣuḥ |
महेषू
maheṣū |
महेषवः
maheṣavaḥ |
Vocativo |
महेषो
maheṣo |
महेषू
maheṣū |
महेषवः
maheṣavaḥ |
Acusativo |
महेषुम्
maheṣum |
महेषू
maheṣū |
महेषूः
maheṣūḥ |
Instrumental |
महेष्वा
maheṣvā |
महेषुभ्याम्
maheṣubhyām |
महेषुभिः
maheṣubhiḥ |
Dativo |
महेषवे
maheṣave महेष्वै maheṣvai |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Ablativo |
महेषोः
maheṣoḥ महेष्वाः maheṣvāḥ |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Genitivo |
महेषोः
maheṣoḥ महेष्वाः maheṣvāḥ |
महेष्वोः
maheṣvoḥ |
महेषूणाम्
maheṣūṇām |
Locativo |
महेषौ
maheṣau महेष्वाम् maheṣvām |
महेष्वोः
maheṣvoḥ |
महेषुषु
maheṣuṣu |