Singular | Dual | Plural | |
Nominativo |
महोधः
mahodhaḥ |
महोधसी
mahodhasī |
महोधांसि
mahodhāṁsi |
Vocativo |
महोधः
mahodhaḥ |
महोधसी
mahodhasī |
महोधांसि
mahodhāṁsi |
Acusativo |
महोधः
mahodhaḥ |
महोधसी
mahodhasī |
महोधांसि
mahodhāṁsi |
Instrumental |
महोधसा
mahodhasā |
महोधोभ्याम्
mahodhobhyām |
महोधोभिः
mahodhobhiḥ |
Dativo |
महोधसे
mahodhase |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Ablativo |
महोधसः
mahodhasaḥ |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Genitivo |
महोधसः
mahodhasaḥ |
महोधसोः
mahodhasoḥ |
महोधसाम्
mahodhasām |
Locativo |
महोधसि
mahodhasi |
महोधसोः
mahodhasoḥ |
महोधःसु
mahodhaḥsu महोधस्सु mahodhassu |