| Singular | Dual | Plural |
Nominativo |
मितदक्षिणम्
mitadakṣiṇam
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणानि
mitadakṣiṇāni
|
Vocativo |
मितदक्षिण
mitadakṣiṇa
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणानि
mitadakṣiṇāni
|
Acusativo |
मितदक्षिणम्
mitadakṣiṇam
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणानि
mitadakṣiṇāni
|
Instrumental |
मितदक्षिणेन
mitadakṣiṇena
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणैः
mitadakṣiṇaiḥ
|
Dativo |
मितदक्षिणाय
mitadakṣiṇāya
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणेभ्यः
mitadakṣiṇebhyaḥ
|
Ablativo |
मितदक्षिणात्
mitadakṣiṇāt
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणेभ्यः
mitadakṣiṇebhyaḥ
|
Genitivo |
मितदक्षिणस्य
mitadakṣiṇasya
|
मितदक्षिणयोः
mitadakṣiṇayoḥ
|
मितदक्षिणानाम्
mitadakṣiṇānām
|
Locativo |
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणयोः
mitadakṣiṇayoḥ
|
मितदक्षिणेषु
mitadakṣiṇeṣu
|