| Singular | Dual | Plural |
Nominativo |
मित्रघ्नः
mitraghnaḥ
|
मित्रघ्नौ
mitraghnau
|
मित्रघ्नाः
mitraghnāḥ
|
Vocativo |
मित्रघ्न
mitraghna
|
मित्रघ्नौ
mitraghnau
|
मित्रघ्नाः
mitraghnāḥ
|
Acusativo |
मित्रघ्नम्
mitraghnam
|
मित्रघ्नौ
mitraghnau
|
मित्रघ्नान्
mitraghnān
|
Instrumental |
मित्रघ्नेन
mitraghnena
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नैः
mitraghnaiḥ
|
Dativo |
मित्रघ्नाय
mitraghnāya
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नेभ्यः
mitraghnebhyaḥ
|
Ablativo |
मित्रघ्नात्
mitraghnāt
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नेभ्यः
mitraghnebhyaḥ
|
Genitivo |
मित्रघ्नस्य
mitraghnasya
|
मित्रघ्नयोः
mitraghnayoḥ
|
मित्रघ्नानाम्
mitraghnānām
|
Locativo |
मित्रघ्ने
mitraghne
|
मित्रघ्नयोः
mitraghnayoḥ
|
मित्रघ्नेषु
mitraghneṣu
|