| Singular | Dual | Plural |
Nominativo |
मिथस्तूः
mithastūḥ
|
मिथस्तुरौ
mithasturau
|
मिथस्तुरः
mithasturaḥ
|
Vocativo |
मिथस्तूः
mithastūḥ
|
मिथस्तुरौ
mithasturau
|
मिथस्तुरः
mithasturaḥ
|
Acusativo |
मिथस्तुरम्
mithasturam
|
मिथस्तुरौ
mithasturau
|
मिथस्तुरः
mithasturaḥ
|
Instrumental |
मिथस्तुरा
mithasturā
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भिः
mithastūrbhiḥ
|
Dativo |
मिथस्तुरे
mithasture
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भ्यः
mithastūrbhyaḥ
|
Ablativo |
मिथस्तुरः
mithasturaḥ
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भ्यः
mithastūrbhyaḥ
|
Genitivo |
मिथस्तुरः
mithasturaḥ
|
मिथस्तुरोः
mithasturoḥ
|
मिथस्तुराम्
mithasturām
|
Locativo |
मिथस्तुरि
mithasturi
|
मिथस्तुरोः
mithasturoḥ
|
मिथस्तूर्षु
mithastūrṣu
|