Singular | Dual | Plural | |
Nominativo |
मिथुनः
mithunaḥ |
मिथुनौ
mithunau |
मिथुनाः
mithunāḥ |
Vocativo |
मिथुन
mithuna |
मिथुनौ
mithunau |
मिथुनाः
mithunāḥ |
Acusativo |
मिथुनम्
mithunam |
मिथुनौ
mithunau |
मिथुनान्
mithunān |
Instrumental |
मिथुनेन
mithunena |
मिथुनाभ्याम्
mithunābhyām |
मिथुनैः
mithunaiḥ |
Dativo |
मिथुनाय
mithunāya |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Ablativo |
मिथुनात्
mithunāt |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Genitivo |
मिथुनस्य
mithunasya |
मिथुनयोः
mithunayoḥ |
मिथुनानाम्
mithunānām |
Locativo |
मिथुने
mithune |
मिथुनयोः
mithunayoḥ |
मिथुनेषु
mithuneṣu |