Singular | Dual | Plural | |
Nominativo |
मिथुनम्
mithunam |
मिथुने
mithune |
मिथुनानि
mithunāni |
Vocativo |
मिथुन
mithuna |
मिथुने
mithune |
मिथुनानि
mithunāni |
Acusativo |
मिथुनम्
mithunam |
मिथुने
mithune |
मिथुनानि
mithunāni |
Instrumental |
मिथुनेन
mithunena |
मिथुनाभ्याम्
mithunābhyām |
मिथुनैः
mithunaiḥ |
Dativo |
मिथुनाय
mithunāya |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Ablativo |
मिथुनात्
mithunāt |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Genitivo |
मिथुनस्य
mithunasya |
मिथुनयोः
mithunayoḥ |
मिथुनानाम्
mithunānām |
Locativo |
मिथुने
mithune |
मिथुनयोः
mithunayoḥ |
मिथुनेषु
mithuneṣu |