| Singular | Dual | Plural |
Nominativo |
अभ्रिखातम्
abhrikhātam
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखातानि
abhrikhātāni
|
Vocativo |
अभ्रिखात
abhrikhāta
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखातानि
abhrikhātāni
|
Acusativo |
अभ्रिखातम्
abhrikhātam
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखातानि
abhrikhātāni
|
Instrumental |
अभ्रिखातेन
abhrikhātena
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखातैः
abhrikhātaiḥ
|
Dativo |
अभ्रिखाताय
abhrikhātāya
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखातेभ्यः
abhrikhātebhyaḥ
|
Ablativo |
अभ्रिखातात्
abhrikhātāt
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखातेभ्यः
abhrikhātebhyaḥ
|
Genitivo |
अभ्रिखातस्य
abhrikhātasya
|
अभ्रिखातयोः
abhrikhātayoḥ
|
अभ्रिखातानाम्
abhrikhātānām
|
Locativo |
अभ्रिखाते
abhrikhāte
|
अभ्रिखातयोः
abhrikhātayoḥ
|
अभ्रिखातेषु
abhrikhāteṣu
|