Singular | Dual | Plural | |
Nominativo |
अभ्रेषः
abhreṣaḥ |
अभ्रेषौ
abhreṣau |
अभ्रेषाः
abhreṣāḥ |
Vocativo |
अभ्रेष
abhreṣa |
अभ्रेषौ
abhreṣau |
अभ्रेषाः
abhreṣāḥ |
Acusativo |
अभ्रेषम्
abhreṣam |
अभ्रेषौ
abhreṣau |
अभ्रेषान्
abhreṣān |
Instrumental |
अभ्रेषेण
abhreṣeṇa |
अभ्रेषाभ्याम्
abhreṣābhyām |
अभ्रेषैः
abhreṣaiḥ |
Dativo |
अभ्रेषाय
abhreṣāya |
अभ्रेषाभ्याम्
abhreṣābhyām |
अभ्रेषेभ्यः
abhreṣebhyaḥ |
Ablativo |
अभ्रेषात्
abhreṣāt |
अभ्रेषाभ्याम्
abhreṣābhyām |
अभ्रेषेभ्यः
abhreṣebhyaḥ |
Genitivo |
अभ्रेषस्य
abhreṣasya |
अभ्रेषयोः
abhreṣayoḥ |
अभ्रेषाणाम्
abhreṣāṇām |
Locativo |
अभ्रेषे
abhreṣe |
अभ्रेषयोः
abhreṣayoḥ |
अभ्रेषेषु
abhreṣeṣu |