Singular | Dual | Plural | |
Nominativo |
अमतिः
amatiḥ |
अमतिषी
amatiṣī |
अमतींषि
amatīṁṣi |
Vocativo |
अमतिः
amatiḥ |
अमतिषी
amatiṣī |
अमतींषि
amatīṁṣi |
Acusativo |
अमतिः
amatiḥ |
अमतिषी
amatiṣī |
अमतींषि
amatīṁṣi |
Instrumental |
अमतिषा
amatiṣā |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भिः
amatirbhiḥ |
Dativo |
अमतिषे
amatiṣe |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भ्यः
amatirbhyaḥ |
Ablativo |
अमतिषः
amatiṣaḥ |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भ्यः
amatirbhyaḥ |
Genitivo |
अमतिषः
amatiṣaḥ |
अमतिषोः
amatiṣoḥ |
अमतिषाम्
amatiṣām |
Locativo |
अमतिषि
amatiṣi |
अमतिषोः
amatiṣoḥ |
अमतिःषु
amatiḥṣu अमतिष्षु amatiṣṣu |