Singular | Dual | Plural | |
Nominativo |
यज्वा
yajvā |
यज्वानौ
yajvānau |
यज्वानः
yajvānaḥ |
Vocativo |
यज्वन्
yajvan |
यज्वानौ
yajvānau |
यज्वानः
yajvānaḥ |
Acusativo |
यज्वानम्
yajvānam |
यज्वानौ
yajvānau |
यज्वनः
yajvanaḥ |
Instrumental |
यज्वना
yajvanā |
यज्वभ्याम्
yajvabhyām |
यज्वभिः
yajvabhiḥ |
Dativo |
यज्वने
yajvane |
यज्वभ्याम्
yajvabhyām |
यज्वभ्यः
yajvabhyaḥ |
Ablativo |
यज्वनः
yajvanaḥ |
यज्वभ्याम्
yajvabhyām |
यज्वभ्यः
yajvabhyaḥ |
Genitivo |
यज्वनः
yajvanaḥ |
यज्वनोः
yajvanoḥ |
यज्वनाम्
yajvanām |
Locativo |
यज्वनि
yajvani यजनि yajani |
यज्वनोः
yajvanoḥ |
यज्वसु
yajvasu |