Singular | Dual | Plural | |
Nominativo |
यष्टा
yaṣṭā |
यष्टारौ
yaṣṭārau |
यष्टारः
yaṣṭāraḥ |
Vocativo |
यष्टः
yaṣṭaḥ |
यष्टारौ
yaṣṭārau |
यष्टारः
yaṣṭāraḥ |
Acusativo |
यष्टारम्
yaṣṭāram |
यष्टारौ
yaṣṭārau |
यष्टॄः
yaṣṭṝḥ |
Instrumental |
यष्ट्रा
yaṣṭrā |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभिः
yaṣṭṛbhiḥ |
Dativo |
यष्ट्रे
yaṣṭre |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभ्यः
yaṣṭṛbhyaḥ |
Ablativo |
यष्टुः
yaṣṭuḥ |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभ्यः
yaṣṭṛbhyaḥ |
Genitivo |
यष्टुः
yaṣṭuḥ |
यष्ट्रोः
yaṣṭroḥ |
यष्टॄणाम्
yaṣṭṝṇām |
Locativo |
यष्टरि
yaṣṭari |
यष्ट्रोः
yaṣṭroḥ |
यष्टृषु
yaṣṭṛṣu |