Singular | Dual | Plural | |
Nominativo |
यष्टृ
yaṣṭṛ |
यष्टृणी
yaṣṭṛṇī |
यष्टॄणि
yaṣṭṝṇi |
Vocativo |
यष्टः
yaṣṭaḥ |
यष्टारौ
yaṣṭārau |
यष्टारः
yaṣṭāraḥ |
Acusativo |
यष्टारम्
yaṣṭāram |
यष्टारौ
yaṣṭārau |
यष्टॄन्
yaṣṭṝn |
Instrumental |
यष्टृणा
yaṣṭṛṇā यष्ट्रा yaṣṭrā |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभिः
yaṣṭṛbhiḥ |
Dativo |
यष्टृणे
yaṣṭṛṇe यष्ट्रे yaṣṭre |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभ्यः
yaṣṭṛbhyaḥ |
Ablativo |
यष्टृणः
yaṣṭṛṇaḥ यष्टुः yaṣṭuḥ |
यष्टृभ्याम्
yaṣṭṛbhyām |
यष्टृभ्यः
yaṣṭṛbhyaḥ |
Genitivo |
यष्टृणः
yaṣṭṛṇaḥ यष्टुः yaṣṭuḥ |
यष्टृणोः
yaṣṭṛṇoḥ यष्ट्रोः yaṣṭroḥ |
यष्टॄणाम्
yaṣṭṝṇām |
Locativo |
यष्टृणि
yaṣṭṛṇi यष्टरि yaṣṭari |
यष्टृणोः
yaṣṭṛṇoḥ यष्ट्रोः yaṣṭroḥ |
यष्टृषु
yaṣṭṛṣu |