| Singular | Dual | Plural |
Nominativo |
अमरकोषः
amarakoṣaḥ
|
अमरकोषौ
amarakoṣau
|
अमरकोषाः
amarakoṣāḥ
|
Vocativo |
अमरकोष
amarakoṣa
|
अमरकोषौ
amarakoṣau
|
अमरकोषाः
amarakoṣāḥ
|
Acusativo |
अमरकोषम्
amarakoṣam
|
अमरकोषौ
amarakoṣau
|
अमरकोषान्
amarakoṣān
|
Instrumental |
अमरकोषेण
amarakoṣeṇa
|
अमरकोषाभ्याम्
amarakoṣābhyām
|
अमरकोषैः
amarakoṣaiḥ
|
Dativo |
अमरकोषाय
amarakoṣāya
|
अमरकोषाभ्याम्
amarakoṣābhyām
|
अमरकोषेभ्यः
amarakoṣebhyaḥ
|
Ablativo |
अमरकोषात्
amarakoṣāt
|
अमरकोषाभ्याम्
amarakoṣābhyām
|
अमरकोषेभ्यः
amarakoṣebhyaḥ
|
Genitivo |
अमरकोषस्य
amarakoṣasya
|
अमरकोषयोः
amarakoṣayoḥ
|
अमरकोषाणाम्
amarakoṣāṇām
|
Locativo |
अमरकोषे
amarakoṣe
|
अमरकोषयोः
amarakoṣayoḥ
|
अमरकोषेषु
amarakoṣeṣu
|