| Singular | Dual | Plural |
Nominativo |
अमरपर्वतः
amaraparvataḥ
|
अमरपर्वतौ
amaraparvatau
|
अमरपर्वताः
amaraparvatāḥ
|
Vocativo |
अमरपर्वत
amaraparvata
|
अमरपर्वतौ
amaraparvatau
|
अमरपर्वताः
amaraparvatāḥ
|
Acusativo |
अमरपर्वतम्
amaraparvatam
|
अमरपर्वतौ
amaraparvatau
|
अमरपर्वतान्
amaraparvatān
|
Instrumental |
अमरपर्वतेन
amaraparvatena
|
अमरपर्वताभ्याम्
amaraparvatābhyām
|
अमरपर्वतैः
amaraparvataiḥ
|
Dativo |
अमरपर्वताय
amaraparvatāya
|
अमरपर्वताभ्याम्
amaraparvatābhyām
|
अमरपर्वतेभ्यः
amaraparvatebhyaḥ
|
Ablativo |
अमरपर्वतात्
amaraparvatāt
|
अमरपर्वताभ्याम्
amaraparvatābhyām
|
अमरपर्वतेभ्यः
amaraparvatebhyaḥ
|
Genitivo |
अमरपर्वतस्य
amaraparvatasya
|
अमरपर्वतयोः
amaraparvatayoḥ
|
अमरपर्वतानाम्
amaraparvatānām
|
Locativo |
अमरपर्वते
amaraparvate
|
अमरपर्वतयोः
amaraparvatayoḥ
|
अमरपर्वतेषु
amaraparvateṣu
|