| Singular | Dual | Plural |
Nominativo |
अमरप्रख्यम्
amaraprakhyam
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याणि
amaraprakhyāṇi
|
Vocativo |
अमरप्रख्य
amaraprakhya
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याणि
amaraprakhyāṇi
|
Acusativo |
अमरप्रख्यम्
amaraprakhyam
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याणि
amaraprakhyāṇi
|
Instrumental |
अमरप्रख्येण
amaraprakhyeṇa
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्यैः
amaraprakhyaiḥ
|
Dativo |
अमरप्रख्याय
amaraprakhyāya
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्येभ्यः
amaraprakhyebhyaḥ
|
Ablativo |
अमरप्रख्यात्
amaraprakhyāt
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्येभ्यः
amaraprakhyebhyaḥ
|
Genitivo |
अमरप्रख्यस्य
amaraprakhyasya
|
अमरप्रख्ययोः
amaraprakhyayoḥ
|
अमरप्रख्याणाम्
amaraprakhyāṇām
|
Locativo |
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्ययोः
amaraprakhyayoḥ
|
अमरप्रख्येषु
amaraprakhyeṣu
|