| Singular | Dual | Plural |
Nominativo |
अमरप्रभुः
amaraprabhuḥ
|
अमरप्रभू
amaraprabhū
|
अमरप्रभवः
amaraprabhavaḥ
|
Vocativo |
अमरप्रभो
amaraprabho
|
अमरप्रभू
amaraprabhū
|
अमरप्रभवः
amaraprabhavaḥ
|
Acusativo |
अमरप्रभुम्
amaraprabhum
|
अमरप्रभू
amaraprabhū
|
अमरप्रभून्
amaraprabhūn
|
Instrumental |
अमरप्रभुणा
amaraprabhuṇā
|
अमरप्रभुभ्याम्
amaraprabhubhyām
|
अमरप्रभुभिः
amaraprabhubhiḥ
|
Dativo |
अमरप्रभवे
amaraprabhave
|
अमरप्रभुभ्याम्
amaraprabhubhyām
|
अमरप्रभुभ्यः
amaraprabhubhyaḥ
|
Ablativo |
अमरप्रभोः
amaraprabhoḥ
|
अमरप्रभुभ्याम्
amaraprabhubhyām
|
अमरप्रभुभ्यः
amaraprabhubhyaḥ
|
Genitivo |
अमरप्रभोः
amaraprabhoḥ
|
अमरप्रभ्वोः
amaraprabhvoḥ
|
अमरप्रभूणाम्
amaraprabhūṇām
|
Locativo |
अमरप्रभौ
amaraprabhau
|
अमरप्रभ्वोः
amaraprabhvoḥ
|
अमरप्रभुषु
amaraprabhuṣu
|