| Singular | Dual | Plural |
| Nominativo |
युद्धयोग्यः
yuddhayogyaḥ
|
युद्धयोग्यौ
yuddhayogyau
|
युद्धयोग्याः
yuddhayogyāḥ
|
| Vocativo |
युद्धयोग्य
yuddhayogya
|
युद्धयोग्यौ
yuddhayogyau
|
युद्धयोग्याः
yuddhayogyāḥ
|
| Acusativo |
युद्धयोग्यम्
yuddhayogyam
|
युद्धयोग्यौ
yuddhayogyau
|
युद्धयोग्यान्
yuddhayogyān
|
| Instrumental |
युद्धयोग्येन
yuddhayogyena
|
युद्धयोग्याभ्याम्
yuddhayogyābhyām
|
युद्धयोग्यैः
yuddhayogyaiḥ
|
| Dativo |
युद्धयोग्याय
yuddhayogyāya
|
युद्धयोग्याभ्याम्
yuddhayogyābhyām
|
युद्धयोग्येभ्यः
yuddhayogyebhyaḥ
|
| Ablativo |
युद्धयोग्यात्
yuddhayogyāt
|
युद्धयोग्याभ्याम्
yuddhayogyābhyām
|
युद्धयोग्येभ्यः
yuddhayogyebhyaḥ
|
| Genitivo |
युद्धयोग्यस्य
yuddhayogyasya
|
युद्धयोग्ययोः
yuddhayogyayoḥ
|
युद्धयोग्यानाम्
yuddhayogyānām
|
| Locativo |
युद्धयोग्ये
yuddhayogye
|
युद्धयोग्ययोः
yuddhayogyayoḥ
|
युद्धयोग्येषु
yuddhayogyeṣu
|