| Singular | Dual | Plural |
| Nominativo |
युष्मादत्तम्
yuṣmādattam
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्तानि
yuṣmādattāni
|
| Vocativo |
युष्मादत्त
yuṣmādatta
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्तानि
yuṣmādattāni
|
| Acusativo |
युष्मादत्तम्
yuṣmādattam
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्तानि
yuṣmādattāni
|
| Instrumental |
युष्मादत्तेन
yuṣmādattena
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्तैः
yuṣmādattaiḥ
|
| Dativo |
युष्मादत्ताय
yuṣmādattāya
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्तेभ्यः
yuṣmādattebhyaḥ
|
| Ablativo |
युष्मादत्तात्
yuṣmādattāt
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्तेभ्यः
yuṣmādattebhyaḥ
|
| Genitivo |
युष्मादत्तस्य
yuṣmādattasya
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तानाम्
yuṣmādattānām
|
| Locativo |
युष्मादत्ते
yuṣmādatte
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तेषु
yuṣmādatteṣu
|