|  | Singular | Dual | Plural | 
	      | Nominativo | युष्मादृक्
					yuṣmādṛk 
 | युष्मादृशौ
					yuṣmādṛśau 
 | युष्मादृशः
					yuṣmādṛśaḥ 
 | 
          | Vocativo | युष्मादृक्
					yuṣmādṛk 
 | युष्मादृशौ
					yuṣmādṛśau 
 | युष्मादृशः
					yuṣmādṛśaḥ 
 | 
          | Acusativo | युष्मादृशम्
					yuṣmādṛśam 
 | युष्मादृशौ
					yuṣmādṛśau 
 | युष्मादृशः
					yuṣmādṛśaḥ 
 | 
          | Instrumental | युष्मादृशा
					yuṣmādṛśā 
 | युष्मादृग्भ्याम्
					yuṣmādṛgbhyām 
 | युष्मादृग्भिः
					yuṣmādṛgbhiḥ 
 | 
          | Dativo | युष्मादृशे
					yuṣmādṛśe 
 | युष्मादृग्भ्याम्
					yuṣmādṛgbhyām 
 | युष्मादृग्भ्यः
					yuṣmādṛgbhyaḥ 
 | 
          | Ablativo | युष्मादृशः
					yuṣmādṛśaḥ 
 | युष्मादृग्भ्याम्
					yuṣmādṛgbhyām 
 | युष्मादृग्भ्यः
					yuṣmādṛgbhyaḥ 
 | 
          | Genitivo | युष्मादृशः
					yuṣmādṛśaḥ 
 | युष्मादृशोः
					yuṣmādṛśoḥ 
 | युष्मादृशाम्
					yuṣmādṛśām 
 | 
          | Locativo | युष्मादृशि
					yuṣmādṛśi 
 | युष्मादृशोः
					yuṣmādṛśoḥ 
 | युष्मादृक्षु
					yuṣmādṛkṣu 
 |