| Singular | Dual | Plural |
Nominativo |
रत्नसानुः
ratnasānuḥ
|
रत्नसानू
ratnasānū
|
रत्नसानवः
ratnasānavaḥ
|
Vocativo |
रत्नसानो
ratnasāno
|
रत्नसानू
ratnasānū
|
रत्नसानवः
ratnasānavaḥ
|
Acusativo |
रत्नसानुम्
ratnasānum
|
रत्नसानू
ratnasānū
|
रत्नसानून्
ratnasānūn
|
Instrumental |
रत्नसानुना
ratnasānunā
|
रत्नसानुभ्याम्
ratnasānubhyām
|
रत्नसानुभिः
ratnasānubhiḥ
|
Dativo |
रत्नसानवे
ratnasānave
|
रत्नसानुभ्याम्
ratnasānubhyām
|
रत्नसानुभ्यः
ratnasānubhyaḥ
|
Ablativo |
रत्नसानोः
ratnasānoḥ
|
रत्नसानुभ्याम्
ratnasānubhyām
|
रत्नसानुभ्यः
ratnasānubhyaḥ
|
Genitivo |
रत्नसानोः
ratnasānoḥ
|
रत्नसान्वोः
ratnasānvoḥ
|
रत्नसानूनाम्
ratnasānūnām
|
Locativo |
रत्नसानौ
ratnasānau
|
रत्नसान्वोः
ratnasānvoḥ
|
रत्नसानुषु
ratnasānuṣu
|