| Singular | Dual | Plural |
Nominativo |
रत्नानुविद्धम्
ratnānuviddham
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धानि
ratnānuviddhāni
|
Vocativo |
रत्नानुविद्ध
ratnānuviddha
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धानि
ratnānuviddhāni
|
Acusativo |
रत्नानुविद्धम्
ratnānuviddham
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धानि
ratnānuviddhāni
|
Instrumental |
रत्नानुविद्धेन
ratnānuviddhena
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धैः
ratnānuviddhaiḥ
|
Dativo |
रत्नानुविद्धाय
ratnānuviddhāya
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धेभ्यः
ratnānuviddhebhyaḥ
|
Ablativo |
रत्नानुविद्धात्
ratnānuviddhāt
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धेभ्यः
ratnānuviddhebhyaḥ
|
Genitivo |
रत्नानुविद्धस्य
ratnānuviddhasya
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धानाम्
ratnānuviddhānām
|
Locativo |
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धेषु
ratnānuviddheṣu
|