| Singular | Dual | Plural |
Nominativo |
रथकड्या
rathakaḍyā
|
रथकड्ये
rathakaḍye
|
रथकड्याः
rathakaḍyāḥ
|
Vocativo |
रथकड्ये
rathakaḍye
|
रथकड्ये
rathakaḍye
|
रथकड्याः
rathakaḍyāḥ
|
Acusativo |
रथकड्याम्
rathakaḍyām
|
रथकड्ये
rathakaḍye
|
रथकड्याः
rathakaḍyāḥ
|
Instrumental |
रथकड्यया
rathakaḍyayā
|
रथकड्याभ्याम्
rathakaḍyābhyām
|
रथकड्याभिः
rathakaḍyābhiḥ
|
Dativo |
रथकड्यायै
rathakaḍyāyai
|
रथकड्याभ्याम्
rathakaḍyābhyām
|
रथकड्याभ्यः
rathakaḍyābhyaḥ
|
Ablativo |
रथकड्यायाः
rathakaḍyāyāḥ
|
रथकड्याभ्याम्
rathakaḍyābhyām
|
रथकड्याभ्यः
rathakaḍyābhyaḥ
|
Genitivo |
रथकड्यायाः
rathakaḍyāyāḥ
|
रथकड्ययोः
rathakaḍyayoḥ
|
रथकड्यानाम्
rathakaḍyānām
|
Locativo |
रथकड्यायाम्
rathakaḍyāyām
|
रथकड्ययोः
rathakaḍyayoḥ
|
रथकड्यासु
rathakaḍyāsu
|