| Singular | Dual | Plural |
Nominativo |
रथकुटुम्बी
rathakuṭumbī
|
रथकुटुम्बिनौ
rathakuṭumbinau
|
रथकुटुम्बिनः
rathakuṭumbinaḥ
|
Vocativo |
रथकुटुम्बिन्
rathakuṭumbin
|
रथकुटुम्बिनौ
rathakuṭumbinau
|
रथकुटुम्बिनः
rathakuṭumbinaḥ
|
Acusativo |
रथकुटुम्बिनम्
rathakuṭumbinam
|
रथकुटुम्बिनौ
rathakuṭumbinau
|
रथकुटुम्बिनः
rathakuṭumbinaḥ
|
Instrumental |
रथकुटुम्बिना
rathakuṭumbinā
|
रथकुटुम्बिभ्याम्
rathakuṭumbibhyām
|
रथकुटुम्बिभिः
rathakuṭumbibhiḥ
|
Dativo |
रथकुटुम्बिने
rathakuṭumbine
|
रथकुटुम्बिभ्याम्
rathakuṭumbibhyām
|
रथकुटुम्बिभ्यः
rathakuṭumbibhyaḥ
|
Ablativo |
रथकुटुम्बिनः
rathakuṭumbinaḥ
|
रथकुटुम्बिभ्याम्
rathakuṭumbibhyām
|
रथकुटुम्बिभ्यः
rathakuṭumbibhyaḥ
|
Genitivo |
रथकुटुम्बिनः
rathakuṭumbinaḥ
|
रथकुटुम्बिनोः
rathakuṭumbinoḥ
|
रथकुटुम्बिनाम्
rathakuṭumbinām
|
Locativo |
रथकुटुम्बिनि
rathakuṭumbini
|
रथकुटुम्बिनोः
rathakuṭumbinoḥ
|
रथकुटुम्बिषु
rathakuṭumbiṣu
|