Singular | Dual | Plural | |
Nominativo |
रथकृत्
rathakṛt |
रथकृतौ
rathakṛtau |
रथकृतः
rathakṛtaḥ |
Vocativo |
रथकृत्
rathakṛt |
रथकृतौ
rathakṛtau |
रथकृतः
rathakṛtaḥ |
Acusativo |
रथकृतम्
rathakṛtam |
रथकृतौ
rathakṛtau |
रथकृतः
rathakṛtaḥ |
Instrumental |
रथकृता
rathakṛtā |
रथकृद्भ्याम्
rathakṛdbhyām |
रथकृद्भिः
rathakṛdbhiḥ |
Dativo |
रथकृते
rathakṛte |
रथकृद्भ्याम्
rathakṛdbhyām |
रथकृद्भ्यः
rathakṛdbhyaḥ |
Ablativo |
रथकृतः
rathakṛtaḥ |
रथकृद्भ्याम्
rathakṛdbhyām |
रथकृद्भ्यः
rathakṛdbhyaḥ |
Genitivo |
रथकृतः
rathakṛtaḥ |
रथकृतोः
rathakṛtoḥ |
रथकृताम्
rathakṛtām |
Locativo |
रथकृति
rathakṛti |
रथकृतोः
rathakṛtoḥ |
रथकृत्सु
rathakṛtsu |