Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रथक्रान्त rathakrānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रथक्रान्तः rathakrāntaḥ
रथक्रान्तौ rathakrāntau
रथक्रान्ताः rathakrāntāḥ
Vocativo रथक्रान्त rathakrānta
रथक्रान्तौ rathakrāntau
रथक्रान्ताः rathakrāntāḥ
Acusativo रथक्रान्तम् rathakrāntam
रथक्रान्तौ rathakrāntau
रथक्रान्तान् rathakrāntān
Instrumental रथक्रान्तेन rathakrāntena
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तैः rathakrāntaiḥ
Dativo रथक्रान्ताय rathakrāntāya
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तेभ्यः rathakrāntebhyaḥ
Ablativo रथक्रान्तात् rathakrāntāt
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तेभ्यः rathakrāntebhyaḥ
Genitivo रथक्रान्तस्य rathakrāntasya
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तानाम् rathakrāntānām
Locativo रथक्रान्ते rathakrānte
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तेषु rathakrānteṣu