| Singular | Dual | Plural |
Nominativo |
रथक्षोभः
rathakṣobhaḥ
|
रथक्षोभौ
rathakṣobhau
|
रथक्षोभाः
rathakṣobhāḥ
|
Vocativo |
रथक्षोभ
rathakṣobha
|
रथक्षोभौ
rathakṣobhau
|
रथक्षोभाः
rathakṣobhāḥ
|
Acusativo |
रथक्षोभम्
rathakṣobham
|
रथक्षोभौ
rathakṣobhau
|
रथक्षोभान्
rathakṣobhān
|
Instrumental |
रथक्षोभेण
rathakṣobheṇa
|
रथक्षोभाभ्याम्
rathakṣobhābhyām
|
रथक्षोभैः
rathakṣobhaiḥ
|
Dativo |
रथक्षोभाय
rathakṣobhāya
|
रथक्षोभाभ्याम्
rathakṣobhābhyām
|
रथक्षोभेभ्यः
rathakṣobhebhyaḥ
|
Ablativo |
रथक्षोभात्
rathakṣobhāt
|
रथक्षोभाभ्याम्
rathakṣobhābhyām
|
रथक्षोभेभ्यः
rathakṣobhebhyaḥ
|
Genitivo |
रथक्षोभस्य
rathakṣobhasya
|
रथक्षोभयोः
rathakṣobhayoḥ
|
रथक्षोभाणाम्
rathakṣobhāṇām
|
Locativo |
रथक्षोभे
rathakṣobhe
|
रथक्षोभयोः
rathakṣobhayoḥ
|
रथक्षोभेषु
rathakṣobheṣu
|