| Singular | Dual | Plural |
Nominativo |
रथगर्भकः
rathagarbhakaḥ
|
रथगर्भकौ
rathagarbhakau
|
रथगर्भकाः
rathagarbhakāḥ
|
Vocativo |
रथगर्भक
rathagarbhaka
|
रथगर्भकौ
rathagarbhakau
|
रथगर्भकाः
rathagarbhakāḥ
|
Acusativo |
रथगर्भकम्
rathagarbhakam
|
रथगर्भकौ
rathagarbhakau
|
रथगर्भकान्
rathagarbhakān
|
Instrumental |
रथगर्भकेण
rathagarbhakeṇa
|
रथगर्भकाभ्याम्
rathagarbhakābhyām
|
रथगर्भकैः
rathagarbhakaiḥ
|
Dativo |
रथगर्भकाय
rathagarbhakāya
|
रथगर्भकाभ्याम्
rathagarbhakābhyām
|
रथगर्भकेभ्यः
rathagarbhakebhyaḥ
|
Ablativo |
रथगर्भकात्
rathagarbhakāt
|
रथगर्भकाभ्याम्
rathagarbhakābhyām
|
रथगर्भकेभ्यः
rathagarbhakebhyaḥ
|
Genitivo |
रथगर्भकस्य
rathagarbhakasya
|
रथगर्भकयोः
rathagarbhakayoḥ
|
रथगर्भकाणाम्
rathagarbhakāṇām
|
Locativo |
रथगर्भके
rathagarbhake
|
रथगर्भकयोः
rathagarbhakayoḥ
|
रथगर्भकेषु
rathagarbhakeṣu
|