Singular | Dual | Plural | |
Nominativo |
रथंतरसाम
rathaṁtarasāma |
रथंतरसाम्नी
rathaṁtarasāmnī रथंतरसामनी rathaṁtarasāmanī |
रथंतरसामानि
rathaṁtarasāmāni |
Vocativo |
रथंतरसाम
rathaṁtarasāma रथंतरसामन् rathaṁtarasāman |
रथंतरसाम्नी
rathaṁtarasāmnī रथंतरसामनी rathaṁtarasāmanī |
रथंतरसामानि
rathaṁtarasāmāni |
Acusativo |
रथंतरसाम
rathaṁtarasāma |
रथंतरसाम्नी
rathaṁtarasāmnī रथंतरसामनी rathaṁtarasāmanī |
रथंतरसामानि
rathaṁtarasāmāni |
Instrumental |
रथंतरसाम्ना
rathaṁtarasāmnā |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभिः
rathaṁtarasāmabhiḥ |
Dativo |
रथंतरसाम्ने
rathaṁtarasāmne |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभ्यः
rathaṁtarasāmabhyaḥ |
Ablativo |
रथंतरसाम्नः
rathaṁtarasāmnaḥ |
रथंतरसामभ्याम्
rathaṁtarasāmabhyām |
रथंतरसामभ्यः
rathaṁtarasāmabhyaḥ |
Genitivo |
रथंतरसाम्नः
rathaṁtarasāmnaḥ |
रथंतरसाम्नोः
rathaṁtarasāmnoḥ |
रथंतरसाम्नाम्
rathaṁtarasāmnām |
Locativo |
रथंतरसाम्नि
rathaṁtarasāmni रथंतरसामनि rathaṁtarasāmani |
रथंतरसाम्नोः
rathaṁtarasāmnoḥ |
रथंतरसामसु
rathaṁtarasāmasu |