Singular | Dual | Plural | |
Nominativo |
रथपद्धतिः
rathapaddhatiḥ |
रथपद्धती
rathapaddhatī |
रथपद्धतयः
rathapaddhatayaḥ |
Vocativo |
रथपद्धते
rathapaddhate |
रथपद्धती
rathapaddhatī |
रथपद्धतयः
rathapaddhatayaḥ |
Acusativo |
रथपद्धतिम्
rathapaddhatim |
रथपद्धती
rathapaddhatī |
रथपद्धतीः
rathapaddhatīḥ |
Instrumental |
रथपद्धत्या
rathapaddhatyā |
रथपद्धतिभ्याम्
rathapaddhatibhyām |
रथपद्धतिभिः
rathapaddhatibhiḥ |
Dativo |
रथपद्धतये
rathapaddhataye रथपद्धत्यै rathapaddhatyai |
रथपद्धतिभ्याम्
rathapaddhatibhyām |
रथपद्धतिभ्यः
rathapaddhatibhyaḥ |
Ablativo |
रथपद्धतेः
rathapaddhateḥ रथपद्धत्याः rathapaddhatyāḥ |
रथपद्धतिभ्याम्
rathapaddhatibhyām |
रथपद्धतिभ्यः
rathapaddhatibhyaḥ |
Genitivo |
रथपद्धतेः
rathapaddhateḥ रथपद्धत्याः rathapaddhatyāḥ |
रथपद्धत्योः
rathapaddhatyoḥ |
रथपद्धतीनाम्
rathapaddhatīnām |
Locativo |
रथपद्धतौ
rathapaddhatau रथपद्धत्याम् rathapaddhatyām |
रथपद्धत्योः
rathapaddhatyoḥ |
रथपद्धतिषु
rathapaddhatiṣu |