Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रथप्रतिष्ठाविधि rathapratiṣṭhāvidhi, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रथप्रतिष्ठाविधिः rathapratiṣṭhāvidhiḥ
रथप्रतिष्ठाविधी rathapratiṣṭhāvidhī
रथप्रतिष्ठाविधयः rathapratiṣṭhāvidhayaḥ
Vocativo रथप्रतिष्ठाविधे rathapratiṣṭhāvidhe
रथप्रतिष्ठाविधी rathapratiṣṭhāvidhī
रथप्रतिष्ठाविधयः rathapratiṣṭhāvidhayaḥ
Acusativo रथप्रतिष्ठाविधिम् rathapratiṣṭhāvidhim
रथप्रतिष्ठाविधी rathapratiṣṭhāvidhī
रथप्रतिष्ठाविधीन् rathapratiṣṭhāvidhīn
Instrumental रथप्रतिष्ठाविधिना rathapratiṣṭhāvidhinā
रथप्रतिष्ठाविधिभ्याम् rathapratiṣṭhāvidhibhyām
रथप्रतिष्ठाविधिभिः rathapratiṣṭhāvidhibhiḥ
Dativo रथप्रतिष्ठाविधये rathapratiṣṭhāvidhaye
रथप्रतिष्ठाविधिभ्याम् rathapratiṣṭhāvidhibhyām
रथप्रतिष्ठाविधिभ्यः rathapratiṣṭhāvidhibhyaḥ
Ablativo रथप्रतिष्ठाविधेः rathapratiṣṭhāvidheḥ
रथप्रतिष्ठाविधिभ्याम् rathapratiṣṭhāvidhibhyām
रथप्रतिष्ठाविधिभ्यः rathapratiṣṭhāvidhibhyaḥ
Genitivo रथप्रतिष्ठाविधेः rathapratiṣṭhāvidheḥ
रथप्रतिष्ठाविध्योः rathapratiṣṭhāvidhyoḥ
रथप्रतिष्ठाविधीनाम् rathapratiṣṭhāvidhīnām
Locativo रथप्रतिष्ठाविधौ rathapratiṣṭhāvidhau
रथप्रतिष्ठाविध्योः rathapratiṣṭhāvidhyoḥ
रथप्रतिष्ठाविधिषु rathapratiṣṭhāvidhiṣu