| Singular | Dual | Plural |
Nominativo |
रथप्रतिष्ठाविधिः
rathapratiṣṭhāvidhiḥ
|
रथप्रतिष्ठाविधी
rathapratiṣṭhāvidhī
|
रथप्रतिष्ठाविधयः
rathapratiṣṭhāvidhayaḥ
|
Vocativo |
रथप्रतिष्ठाविधे
rathapratiṣṭhāvidhe
|
रथप्रतिष्ठाविधी
rathapratiṣṭhāvidhī
|
रथप्रतिष्ठाविधयः
rathapratiṣṭhāvidhayaḥ
|
Acusativo |
रथप्रतिष्ठाविधिम्
rathapratiṣṭhāvidhim
|
रथप्रतिष्ठाविधी
rathapratiṣṭhāvidhī
|
रथप्रतिष्ठाविधीन्
rathapratiṣṭhāvidhīn
|
Instrumental |
रथप्रतिष्ठाविधिना
rathapratiṣṭhāvidhinā
|
रथप्रतिष्ठाविधिभ्याम्
rathapratiṣṭhāvidhibhyām
|
रथप्रतिष्ठाविधिभिः
rathapratiṣṭhāvidhibhiḥ
|
Dativo |
रथप्रतिष्ठाविधये
rathapratiṣṭhāvidhaye
|
रथप्रतिष्ठाविधिभ्याम्
rathapratiṣṭhāvidhibhyām
|
रथप्रतिष्ठाविधिभ्यः
rathapratiṣṭhāvidhibhyaḥ
|
Ablativo |
रथप्रतिष्ठाविधेः
rathapratiṣṭhāvidheḥ
|
रथप्रतिष्ठाविधिभ्याम्
rathapratiṣṭhāvidhibhyām
|
रथप्रतिष्ठाविधिभ्यः
rathapratiṣṭhāvidhibhyaḥ
|
Genitivo |
रथप्रतिष्ठाविधेः
rathapratiṣṭhāvidheḥ
|
रथप्रतिष्ठाविध्योः
rathapratiṣṭhāvidhyoḥ
|
रथप्रतिष्ठाविधीनाम्
rathapratiṣṭhāvidhīnām
|
Locativo |
रथप्रतिष्ठाविधौ
rathapratiṣṭhāvidhau
|
रथप्रतिष्ठाविध्योः
rathapratiṣṭhāvidhyoḥ
|
रथप्रतिष्ठाविधिषु
rathapratiṣṭhāvidhiṣu
|