| Singular | Dual | Plural |
Nominativo |
रथमध्यस्थम्
rathamadhyastham
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थानि
rathamadhyasthāni
|
Vocativo |
रथमध्यस्थ
rathamadhyastha
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थानि
rathamadhyasthāni
|
Acusativo |
रथमध्यस्थम्
rathamadhyastham
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थानि
rathamadhyasthāni
|
Instrumental |
रथमध्यस्थेन
rathamadhyasthena
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थैः
rathamadhyasthaiḥ
|
Dativo |
रथमध्यस्थाय
rathamadhyasthāya
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थेभ्यः
rathamadhyasthebhyaḥ
|
Ablativo |
रथमध्यस्थात्
rathamadhyasthāt
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थेभ्यः
rathamadhyasthebhyaḥ
|
Genitivo |
रथमध्यस्थस्य
rathamadhyasthasya
|
रथमध्यस्थयोः
rathamadhyasthayoḥ
|
रथमध्यस्थानाम्
rathamadhyasthānām
|
Locativo |
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थयोः
rathamadhyasthayoḥ
|
रथमध्यस्थेषु
rathamadhyastheṣu
|