Singular | Dual | Plural | |
Nominativo |
रथयावा
rathayāvā |
रथयावे
rathayāve |
रथयावाः
rathayāvāḥ |
Vocativo |
रथयावे
rathayāve |
रथयावे
rathayāve |
रथयावाः
rathayāvāḥ |
Acusativo |
रथयावाम्
rathayāvām |
रथयावे
rathayāve |
रथयावाः
rathayāvāḥ |
Instrumental |
रथयावया
rathayāvayā |
रथयावाभ्याम्
rathayāvābhyām |
रथयावाभिः
rathayāvābhiḥ |
Dativo |
रथयावायै
rathayāvāyai |
रथयावाभ्याम्
rathayāvābhyām |
रथयावाभ्यः
rathayāvābhyaḥ |
Ablativo |
रथयावायाः
rathayāvāyāḥ |
रथयावाभ्याम्
rathayāvābhyām |
रथयावाभ्यः
rathayāvābhyaḥ |
Genitivo |
रथयावायाः
rathayāvāyāḥ |
रथयावयोः
rathayāvayoḥ |
रथयावानाम्
rathayāvānām |
Locativo |
रथयावायाम्
rathayāvāyām |
रथयावयोः
rathayāvayoḥ |
रथयावासु
rathayāvāsu |