| Singular | Dual | Plural |
Nominativo |
रथविमोचनीयम्
rathavimocanīyam
|
रथविमोचनीये
rathavimocanīye
|
रथविमोचनीयानि
rathavimocanīyāni
|
Vocativo |
रथविमोचनीय
rathavimocanīya
|
रथविमोचनीये
rathavimocanīye
|
रथविमोचनीयानि
rathavimocanīyāni
|
Acusativo |
रथविमोचनीयम्
rathavimocanīyam
|
रथविमोचनीये
rathavimocanīye
|
रथविमोचनीयानि
rathavimocanīyāni
|
Instrumental |
रथविमोचनीयेन
rathavimocanīyena
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयैः
rathavimocanīyaiḥ
|
Dativo |
रथविमोचनीयाय
rathavimocanīyāya
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयेभ्यः
rathavimocanīyebhyaḥ
|
Ablativo |
रथविमोचनीयात्
rathavimocanīyāt
|
रथविमोचनीयाभ्याम्
rathavimocanīyābhyām
|
रथविमोचनीयेभ्यः
rathavimocanīyebhyaḥ
|
Genitivo |
रथविमोचनीयस्य
rathavimocanīyasya
|
रथविमोचनीययोः
rathavimocanīyayoḥ
|
रथविमोचनीयानाम्
rathavimocanīyānām
|
Locativo |
रथविमोचनीये
rathavimocanīye
|
रथविमोचनीययोः
rathavimocanīyayoḥ
|
रथविमोचनीयेषु
rathavimocanīyeṣu
|