Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रतिका ratikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रतिका ratikā
रतिके ratike
रतिकाः ratikāḥ
Vocativo रतिके ratike
रतिके ratike
रतिकाः ratikāḥ
Acusativo रतिकाम् ratikām
रतिके ratike
रतिकाः ratikāḥ
Instrumental रतिकया ratikayā
रतिकाभ्याम् ratikābhyām
रतिकाभिः ratikābhiḥ
Dativo रतिकायै ratikāyai
रतिकाभ्याम् ratikābhyām
रतिकाभ्यः ratikābhyaḥ
Ablativo रतिकायाः ratikāyāḥ
रतिकाभ्याम् ratikābhyām
रतिकाभ्यः ratikābhyaḥ
Genitivo रतिकायाः ratikāyāḥ
रतिकयोः ratikayoḥ
रतिकानाम् ratikānām
Locativo रतिकायाम् ratikāyām
रतिकयोः ratikayoḥ
रतिकासु ratikāsu