Singular | Dual | Plural | |
Nominativo |
रन्तुमनाः
rantumanāḥ |
रन्तुमनसौ
rantumanasau |
रन्तुमनसः
rantumanasaḥ |
Vocativo |
रन्तुमनः
rantumanaḥ |
रन्तुमनसौ
rantumanasau |
रन्तुमनसः
rantumanasaḥ |
Acusativo |
रन्तुमनसम्
rantumanasam |
रन्तुमनसौ
rantumanasau |
रन्तुमनसः
rantumanasaḥ |
Instrumental |
रन्तुमनसा
rantumanasā |
रन्तुमनोभ्याम्
rantumanobhyām |
रन्तुमनोभिः
rantumanobhiḥ |
Dativo |
रन्तुमनसे
rantumanase |
रन्तुमनोभ्याम्
rantumanobhyām |
रन्तुमनोभ्यः
rantumanobhyaḥ |
Ablativo |
रन्तुमनसः
rantumanasaḥ |
रन्तुमनोभ्याम्
rantumanobhyām |
रन्तुमनोभ्यः
rantumanobhyaḥ |
Genitivo |
रन्तुमनसः
rantumanasaḥ |
रन्तुमनसोः
rantumanasoḥ |
रन्तुमनसाम्
rantumanasām |
Locativo |
रन्तुमनसि
rantumanasi |
रन्तुमनसोः
rantumanasoḥ |
रन्तुमनःसु
rantumanaḥsu रन्तुमनस्सु rantumanassu |