Singular | Dual | Plural | |
Nominativo |
रमापतिः
ramāpatiḥ |
रमापती
ramāpatī |
रमापतयः
ramāpatayaḥ |
Vocativo |
रमापते
ramāpate |
रमापती
ramāpatī |
रमापतयः
ramāpatayaḥ |
Acusativo |
रमापतिम्
ramāpatim |
रमापती
ramāpatī |
रमापतीन्
ramāpatīn |
Instrumental |
रमापतिना
ramāpatinā |
रमापतिभ्याम्
ramāpatibhyām |
रमापतिभिः
ramāpatibhiḥ |
Dativo |
रमापतये
ramāpataye |
रमापतिभ्याम्
ramāpatibhyām |
रमापतिभ्यः
ramāpatibhyaḥ |
Ablativo |
रमापतेः
ramāpateḥ |
रमापतिभ्याम्
ramāpatibhyām |
रमापतिभ्यः
ramāpatibhyaḥ |
Genitivo |
रमापतेः
ramāpateḥ |
रमापत्योः
ramāpatyoḥ |
रमापतीनाम्
ramāpatīnām |
Locativo |
रमापतौ
ramāpatau |
रमापत्योः
ramāpatyoḥ |
रमापतिषु
ramāpatiṣu |