Singular | Dual | Plural | |
Nominativo |
रम्यसानु
ramyasānu |
रम्यसानुनी
ramyasānunī |
रम्यसानूनि
ramyasānūni |
Vocativo |
रम्यसानो
ramyasāno रम्यसानु ramyasānu |
रम्यसानुनी
ramyasānunī |
रम्यसानूनि
ramyasānūni |
Acusativo |
रम्यसानु
ramyasānu |
रम्यसानुनी
ramyasānunī |
रम्यसानूनि
ramyasānūni |
Instrumental |
रम्यसानुना
ramyasānunā |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभिः
ramyasānubhiḥ |
Dativo |
रम्यसानुने
ramyasānune |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभ्यः
ramyasānubhyaḥ |
Ablativo |
रम्यसानुनः
ramyasānunaḥ |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभ्यः
ramyasānubhyaḥ |
Genitivo |
रम्यसानुनः
ramyasānunaḥ |
रम्यसानुनोः
ramyasānunoḥ |
रम्यसानूनाम्
ramyasānūnām |
Locativo |
रम्यसानुनि
ramyasānuni |
रम्यसानुनोः
ramyasānunoḥ |
रम्यसानुषु
ramyasānuṣu |