| Singular | Dual | Plural |
Nominativo |
रम्यान्तरा
ramyāntarā
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराः
ramyāntarāḥ
|
Vocativo |
रम्यान्तरे
ramyāntare
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराः
ramyāntarāḥ
|
Acusativo |
रम्यान्तराम्
ramyāntarām
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराः
ramyāntarāḥ
|
Instrumental |
रम्यान्तरया
ramyāntarayā
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तराभिः
ramyāntarābhiḥ
|
Dativo |
रम्यान्तरायै
ramyāntarāyai
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तराभ्यः
ramyāntarābhyaḥ
|
Ablativo |
रम्यान्तरायाः
ramyāntarāyāḥ
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तराभ्यः
ramyāntarābhyaḥ
|
Genitivo |
रम्यान्तरायाः
ramyāntarāyāḥ
|
रम्यान्तरयोः
ramyāntarayoḥ
|
रम्यान्तराणाम्
ramyāntarāṇām
|
Locativo |
रम्यान्तरायाम्
ramyāntarāyām
|
रम्यान्तरयोः
ramyāntarayoḥ
|
रम्यान्तरासु
ramyāntarāsu
|